Declension table of ?śuklavṛttā

Deva

FeminineSingularDualPlural
Nominativeśuklavṛttā śuklavṛtte śuklavṛttāḥ
Vocativeśuklavṛtte śuklavṛtte śuklavṛttāḥ
Accusativeśuklavṛttām śuklavṛtte śuklavṛttāḥ
Instrumentalśuklavṛttayā śuklavṛttābhyām śuklavṛttābhiḥ
Dativeśuklavṛttāyai śuklavṛttābhyām śuklavṛttābhyaḥ
Ablativeśuklavṛttāyāḥ śuklavṛttābhyām śuklavṛttābhyaḥ
Genitiveśuklavṛttāyāḥ śuklavṛttayoḥ śuklavṛttānām
Locativeśuklavṛttāyām śuklavṛttayoḥ śuklavṛttāsu

Adverb -śuklavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria