Declension table of ?śuklatīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśuklatīrthamāhātmyam śuklatīrthamāhātmye śuklatīrthamāhātmyāni
Vocativeśuklatīrthamāhātmya śuklatīrthamāhātmye śuklatīrthamāhātmyāni
Accusativeśuklatīrthamāhātmyam śuklatīrthamāhātmye śuklatīrthamāhātmyāni
Instrumentalśuklatīrthamāhātmyena śuklatīrthamāhātmyābhyām śuklatīrthamāhātmyaiḥ
Dativeśuklatīrthamāhātmyāya śuklatīrthamāhātmyābhyām śuklatīrthamāhātmyebhyaḥ
Ablativeśuklatīrthamāhātmyāt śuklatīrthamāhātmyābhyām śuklatīrthamāhātmyebhyaḥ
Genitiveśuklatīrthamāhātmyasya śuklatīrthamāhātmyayoḥ śuklatīrthamāhātmyānām
Locativeśuklatīrthamāhātmye śuklatīrthamāhātmyayoḥ śuklatīrthamāhātmyeṣu

Compound śuklatīrthamāhātmya -

Adverb -śuklatīrthamāhātmyam -śuklatīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria