Declension table of śuklatā

Deva

FeminineSingularDualPlural
Nominativeśuklatā śuklate śuklatāḥ
Vocativeśuklate śuklate śuklatāḥ
Accusativeśuklatām śuklate śuklatāḥ
Instrumentalśuklatayā śuklatābhyām śuklatābhiḥ
Dativeśuklatāyai śuklatābhyām śuklatābhyaḥ
Ablativeśuklatāyāḥ śuklatābhyām śuklatābhyaḥ
Genitiveśuklatāyāḥ śuklatayoḥ śuklatānām
Locativeśuklatāyām śuklatayoḥ śuklatāsu

Adverb -śuklatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria