Declension table of ?śuklapakṣīya

Deva

NeuterSingularDualPlural
Nominativeśuklapakṣīyam śuklapakṣīye śuklapakṣīyāṇi
Vocativeśuklapakṣīya śuklapakṣīye śuklapakṣīyāṇi
Accusativeśuklapakṣīyam śuklapakṣīye śuklapakṣīyāṇi
Instrumentalśuklapakṣīyeṇa śuklapakṣīyābhyām śuklapakṣīyaiḥ
Dativeśuklapakṣīyāya śuklapakṣīyābhyām śuklapakṣīyebhyaḥ
Ablativeśuklapakṣīyāt śuklapakṣīyābhyām śuklapakṣīyebhyaḥ
Genitiveśuklapakṣīyasya śuklapakṣīyayoḥ śuklapakṣīyāṇām
Locativeśuklapakṣīye śuklapakṣīyayoḥ śuklapakṣīyeṣu

Compound śuklapakṣīya -

Adverb -śuklapakṣīyam -śuklapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria