Declension table of ?śuklapakṣīya

Deva

MasculineSingularDualPlural
Nominativeśuklapakṣīyaḥ śuklapakṣīyau śuklapakṣīyāḥ
Vocativeśuklapakṣīya śuklapakṣīyau śuklapakṣīyāḥ
Accusativeśuklapakṣīyam śuklapakṣīyau śuklapakṣīyān
Instrumentalśuklapakṣīyeṇa śuklapakṣīyābhyām śuklapakṣīyaiḥ śuklapakṣīyebhiḥ
Dativeśuklapakṣīyāya śuklapakṣīyābhyām śuklapakṣīyebhyaḥ
Ablativeśuklapakṣīyāt śuklapakṣīyābhyām śuklapakṣīyebhyaḥ
Genitiveśuklapakṣīyasya śuklapakṣīyayoḥ śuklapakṣīyāṇām
Locativeśuklapakṣīye śuklapakṣīyayoḥ śuklapakṣīyeṣu

Compound śuklapakṣīya -

Adverb -śuklapakṣīyam -śuklapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria