Declension table of śuklapakṣa

Deva

MasculineSingularDualPlural
Nominativeśuklapakṣaḥ śuklapakṣau śuklapakṣāḥ
Vocativeśuklapakṣa śuklapakṣau śuklapakṣāḥ
Accusativeśuklapakṣam śuklapakṣau śuklapakṣān
Instrumentalśuklapakṣeṇa śuklapakṣābhyām śuklapakṣaiḥ śuklapakṣebhiḥ
Dativeśuklapakṣāya śuklapakṣābhyām śuklapakṣebhyaḥ
Ablativeśuklapakṣāt śuklapakṣābhyām śuklapakṣebhyaḥ
Genitiveśuklapakṣasya śuklapakṣayoḥ śuklapakṣāṇām
Locativeśuklapakṣe śuklapakṣayoḥ śuklapakṣeṣu

Compound śuklapakṣa -

Adverb -śuklapakṣam -śuklapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria