Declension table of ?śuklapṛṣṭhaka

Deva

MasculineSingularDualPlural
Nominativeśuklapṛṣṭhakaḥ śuklapṛṣṭhakau śuklapṛṣṭhakāḥ
Vocativeśuklapṛṣṭhaka śuklapṛṣṭhakau śuklapṛṣṭhakāḥ
Accusativeśuklapṛṣṭhakam śuklapṛṣṭhakau śuklapṛṣṭhakān
Instrumentalśuklapṛṣṭhakena śuklapṛṣṭhakābhyām śuklapṛṣṭhakaiḥ śuklapṛṣṭhakebhiḥ
Dativeśuklapṛṣṭhakāya śuklapṛṣṭhakābhyām śuklapṛṣṭhakebhyaḥ
Ablativeśuklapṛṣṭhakāt śuklapṛṣṭhakābhyām śuklapṛṣṭhakebhyaḥ
Genitiveśuklapṛṣṭhakasya śuklapṛṣṭhakayoḥ śuklapṛṣṭhakānām
Locativeśuklapṛṣṭhake śuklapṛṣṭhakayoḥ śuklapṛṣṭhakeṣu

Compound śuklapṛṣṭhaka -

Adverb -śuklapṛṣṭhakam -śuklapṛṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria