Declension table of ?śuklamathurānātha

Deva

MasculineSingularDualPlural
Nominativeśuklamathurānāthaḥ śuklamathurānāthau śuklamathurānāthāḥ
Vocativeśuklamathurānātha śuklamathurānāthau śuklamathurānāthāḥ
Accusativeśuklamathurānātham śuklamathurānāthau śuklamathurānāthān
Instrumentalśuklamathurānāthena śuklamathurānāthābhyām śuklamathurānāthaiḥ śuklamathurānāthebhiḥ
Dativeśuklamathurānāthāya śuklamathurānāthābhyām śuklamathurānāthebhyaḥ
Ablativeśuklamathurānāthāt śuklamathurānāthābhyām śuklamathurānāthebhyaḥ
Genitiveśuklamathurānāthasya śuklamathurānāthayoḥ śuklamathurānāthānām
Locativeśuklamathurānāthe śuklamathurānāthayoḥ śuklamathurānātheṣu

Compound śuklamathurānātha -

Adverb -śuklamathurānātham -śuklamathurānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria