Declension table of ?śuklakuṣṭha

Deva

NeuterSingularDualPlural
Nominativeśuklakuṣṭham śuklakuṣṭhe śuklakuṣṭhāni
Vocativeśuklakuṣṭha śuklakuṣṭhe śuklakuṣṭhāni
Accusativeśuklakuṣṭham śuklakuṣṭhe śuklakuṣṭhāni
Instrumentalśuklakuṣṭhena śuklakuṣṭhābhyām śuklakuṣṭhaiḥ
Dativeśuklakuṣṭhāya śuklakuṣṭhābhyām śuklakuṣṭhebhyaḥ
Ablativeśuklakuṣṭhāt śuklakuṣṭhābhyām śuklakuṣṭhebhyaḥ
Genitiveśuklakuṣṭhasya śuklakuṣṭhayoḥ śuklakuṣṭhānām
Locativeśuklakuṣṭhe śuklakuṣṭhayoḥ śuklakuṣṭheṣu

Compound śuklakuṣṭha -

Adverb -śuklakuṣṭham -śuklakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria