Declension table of ?śuklakṣīra

Deva

MasculineSingularDualPlural
Nominativeśuklakṣīraḥ śuklakṣīrau śuklakṣīrāḥ
Vocativeśuklakṣīra śuklakṣīrau śuklakṣīrāḥ
Accusativeśuklakṣīram śuklakṣīrau śuklakṣīrān
Instrumentalśuklakṣīreṇa śuklakṣīrābhyām śuklakṣīraiḥ śuklakṣīrebhiḥ
Dativeśuklakṣīrāya śuklakṣīrābhyām śuklakṣīrebhyaḥ
Ablativeśuklakṣīrāt śuklakṣīrābhyām śuklakṣīrebhyaḥ
Genitiveśuklakṣīrasya śuklakṣīrayoḥ śuklakṣīrāṇām
Locativeśuklakṣīre śuklakṣīrayoḥ śuklakṣīreṣu

Compound śuklakṣīra -

Adverb -śuklakṣīram -śuklakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria