Declension table of ?śukladhvajapatākin

Deva

MasculineSingularDualPlural
Nominativeśukladhvajapatākī śukladhvajapatākinau śukladhvajapatākinaḥ
Vocativeśukladhvajapatākin śukladhvajapatākinau śukladhvajapatākinaḥ
Accusativeśukladhvajapatākinam śukladhvajapatākinau śukladhvajapatākinaḥ
Instrumentalśukladhvajapatākinā śukladhvajapatākibhyām śukladhvajapatākibhiḥ
Dativeśukladhvajapatākine śukladhvajapatākibhyām śukladhvajapatākibhyaḥ
Ablativeśukladhvajapatākinaḥ śukladhvajapatākibhyām śukladhvajapatākibhyaḥ
Genitiveśukladhvajapatākinaḥ śukladhvajapatākinoḥ śukladhvajapatākinām
Locativeśukladhvajapatākini śukladhvajapatākinoḥ śukladhvajapatākiṣu

Compound śukladhvajapatāki -

Adverb -śukladhvajapatāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria