Declension table of ?śukladhātu

Deva

MasculineSingularDualPlural
Nominativeśukladhātuḥ śukladhātū śukladhātavaḥ
Vocativeśukladhāto śukladhātū śukladhātavaḥ
Accusativeśukladhātum śukladhātū śukladhātūn
Instrumentalśukladhātunā śukladhātubhyām śukladhātubhiḥ
Dativeśukladhātave śukladhātubhyām śukladhātubhyaḥ
Ablativeśukladhātoḥ śukladhātubhyām śukladhātubhyaḥ
Genitiveśukladhātoḥ śukladhātvoḥ śukladhātūnām
Locativeśukladhātau śukladhātvoḥ śukladhātuṣu

Compound śukladhātu -

Adverb -śukladhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria