Declension table of ?śukladhānya

Deva

NeuterSingularDualPlural
Nominativeśukladhānyam śukladhānye śukladhānyāni
Vocativeśukladhānya śukladhānye śukladhānyāni
Accusativeśukladhānyam śukladhānye śukladhānyāni
Instrumentalśukladhānyena śukladhānyābhyām śukladhānyaiḥ
Dativeśukladhānyāya śukladhānyābhyām śukladhānyebhyaḥ
Ablativeśukladhānyāt śukladhānyābhyām śukladhānyebhyaḥ
Genitiveśukladhānyasya śukladhānyayoḥ śukladhānyānām
Locativeśukladhānye śukladhānyayoḥ śukladhānyeṣu

Compound śukladhānya -

Adverb -śukladhānyam -śukladhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria