Declension table of ?śukladaśanā

Deva

FeminineSingularDualPlural
Nominativeśukladaśanā śukladaśane śukladaśanāḥ
Vocativeśukladaśane śukladaśane śukladaśanāḥ
Accusativeśukladaśanām śukladaśane śukladaśanāḥ
Instrumentalśukladaśanayā śukladaśanābhyām śukladaśanābhiḥ
Dativeśukladaśanāyai śukladaśanābhyām śukladaśanābhyaḥ
Ablativeśukladaśanāyāḥ śukladaśanābhyām śukladaśanābhyaḥ
Genitiveśukladaśanāyāḥ śukladaśanayoḥ śukladaśanānām
Locativeśukladaśanāyām śukladaśanayoḥ śukladaśanāsu

Adverb -śukladaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria