Declension table of ?śukladaṃṣṭratā

Deva

FeminineSingularDualPlural
Nominativeśukladaṃṣṭratā śukladaṃṣṭrate śukladaṃṣṭratāḥ
Vocativeśukladaṃṣṭrate śukladaṃṣṭrate śukladaṃṣṭratāḥ
Accusativeśukladaṃṣṭratām śukladaṃṣṭrate śukladaṃṣṭratāḥ
Instrumentalśukladaṃṣṭratayā śukladaṃṣṭratābhyām śukladaṃṣṭratābhiḥ
Dativeśukladaṃṣṭratāyai śukladaṃṣṭratābhyām śukladaṃṣṭratābhyaḥ
Ablativeśukladaṃṣṭratāyāḥ śukladaṃṣṭratābhyām śukladaṃṣṭratābhyaḥ
Genitiveśukladaṃṣṭratāyāḥ śukladaṃṣṭratayoḥ śukladaṃṣṭratānām
Locativeśukladaṃṣṭratāyām śukladaṃṣṭratayoḥ śukladaṃṣṭratāsu

Adverb -śukladaṃṣṭratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria