Declension table of ?śuklabhāsvarā

Deva

FeminineSingularDualPlural
Nominativeśuklabhāsvarā śuklabhāsvare śuklabhāsvarāḥ
Vocativeśuklabhāsvare śuklabhāsvare śuklabhāsvarāḥ
Accusativeśuklabhāsvarām śuklabhāsvare śuklabhāsvarāḥ
Instrumentalśuklabhāsvarayā śuklabhāsvarābhyām śuklabhāsvarābhiḥ
Dativeśuklabhāsvarāyai śuklabhāsvarābhyām śuklabhāsvarābhyaḥ
Ablativeśuklabhāsvarāyāḥ śuklabhāsvarābhyām śuklabhāsvarābhyaḥ
Genitiveśuklabhāsvarāyāḥ śuklabhāsvarayoḥ śuklabhāsvarāṇām
Locativeśuklabhāsvarāyām śuklabhāsvarayoḥ śuklabhāsvarāsu

Adverb -śuklabhāsvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria