Declension table of ?śuklabhāsvara

Deva

MasculineSingularDualPlural
Nominativeśuklabhāsvaraḥ śuklabhāsvarau śuklabhāsvarāḥ
Vocativeśuklabhāsvara śuklabhāsvarau śuklabhāsvarāḥ
Accusativeśuklabhāsvaram śuklabhāsvarau śuklabhāsvarān
Instrumentalśuklabhāsvareṇa śuklabhāsvarābhyām śuklabhāsvaraiḥ śuklabhāsvarebhiḥ
Dativeśuklabhāsvarāya śuklabhāsvarābhyām śuklabhāsvarebhyaḥ
Ablativeśuklabhāsvarāt śuklabhāsvarābhyām śuklabhāsvarebhyaḥ
Genitiveśuklabhāsvarasya śuklabhāsvarayoḥ śuklabhāsvarāṇām
Locativeśuklabhāsvare śuklabhāsvarayoḥ śuklabhāsvareṣu

Compound śuklabhāsvara -

Adverb -śuklabhāsvaram -śuklabhāsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria