Declension table of ?śuklabhāga

Deva

MasculineSingularDualPlural
Nominativeśuklabhāgaḥ śuklabhāgau śuklabhāgāḥ
Vocativeśuklabhāga śuklabhāgau śuklabhāgāḥ
Accusativeśuklabhāgam śuklabhāgau śuklabhāgān
Instrumentalśuklabhāgena śuklabhāgābhyām śuklabhāgaiḥ śuklabhāgebhiḥ
Dativeśuklabhāgāya śuklabhāgābhyām śuklabhāgebhyaḥ
Ablativeśuklabhāgāt śuklabhāgābhyām śuklabhāgebhyaḥ
Genitiveśuklabhāgasya śuklabhāgayoḥ śuklabhāgānām
Locativeśuklabhāge śuklabhāgayoḥ śuklabhāgeṣu

Compound śuklabhāga -

Adverb -śuklabhāgam -śuklabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria