Declension table of ?śuklārman

Deva

NeuterSingularDualPlural
Nominativeśuklārma śuklārmaṇī śuklārmāṇi
Vocativeśuklārman śuklārma śuklārmaṇī śuklārmāṇi
Accusativeśuklārma śuklārmaṇī śuklārmāṇi
Instrumentalśuklārmaṇā śuklārmabhyām śuklārmabhiḥ
Dativeśuklārmaṇe śuklārmabhyām śuklārmabhyaḥ
Ablativeśuklārmaṇaḥ śuklārmabhyām śuklārmabhyaḥ
Genitiveśuklārmaṇaḥ śuklārmaṇoḥ śuklārmaṇām
Locativeśuklārmaṇi śuklārmaṇoḥ śuklārmasu

Compound śuklārma -

Adverb -śuklārma -śuklārmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria