Declension table of ?śuklāparā

Deva

FeminineSingularDualPlural
Nominativeśuklāparā śuklāpare śuklāparāḥ
Vocativeśuklāpare śuklāpare śuklāparāḥ
Accusativeśuklāparām śuklāpare śuklāparāḥ
Instrumentalśuklāparayā śuklāparābhyām śuklāparābhiḥ
Dativeśuklāparāyai śuklāparābhyām śuklāparābhyaḥ
Ablativeśuklāparāyāḥ śuklāparābhyām śuklāparābhyaḥ
Genitiveśuklāparāyāḥ śuklāparayoḥ śuklāparāṇām
Locativeśuklāparāyām śuklāparayoḥ śuklāparāsu

Adverb -śuklāparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria