Declension table of ?śuklāpara

Deva

MasculineSingularDualPlural
Nominativeśuklāparaḥ śuklāparau śuklāparāḥ
Vocativeśuklāpara śuklāparau śuklāparāḥ
Accusativeśuklāparam śuklāparau śuklāparān
Instrumentalśuklāpareṇa śuklāparābhyām śuklāparaiḥ śuklāparebhiḥ
Dativeśuklāparāya śuklāparābhyām śuklāparebhyaḥ
Ablativeśuklāparāt śuklāparābhyām śuklāparebhyaḥ
Genitiveśuklāparasya śuklāparayoḥ śuklāparāṇām
Locativeśuklāpare śuklāparayoḥ śuklāpareṣu

Compound śuklāpara -

Adverb -śuklāparam -śuklāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria