Declension table of ?śuklāmbaradharā

Deva

FeminineSingularDualPlural
Nominativeśuklāmbaradharā śuklāmbaradhare śuklāmbaradharāḥ
Vocativeśuklāmbaradhare śuklāmbaradhare śuklāmbaradharāḥ
Accusativeśuklāmbaradharām śuklāmbaradhare śuklāmbaradharāḥ
Instrumentalśuklāmbaradharayā śuklāmbaradharābhyām śuklāmbaradharābhiḥ
Dativeśuklāmbaradharāyai śuklāmbaradharābhyām śuklāmbaradharābhyaḥ
Ablativeśuklāmbaradharāyāḥ śuklāmbaradharābhyām śuklāmbaradharābhyaḥ
Genitiveśuklāmbaradharāyāḥ śuklāmbaradharayoḥ śuklāmbaradharāṇām
Locativeśuklāmbaradharāyām śuklāmbaradharayoḥ śuklāmbaradharāsu

Adverb -śuklāmbaradharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria