Declension table of ?śuklāmbaradhara

Deva

NeuterSingularDualPlural
Nominativeśuklāmbaradharam śuklāmbaradhare śuklāmbaradharāṇi
Vocativeśuklāmbaradhara śuklāmbaradhare śuklāmbaradharāṇi
Accusativeśuklāmbaradharam śuklāmbaradhare śuklāmbaradharāṇi
Instrumentalśuklāmbaradhareṇa śuklāmbaradharābhyām śuklāmbaradharaiḥ
Dativeśuklāmbaradharāya śuklāmbaradharābhyām śuklāmbaradharebhyaḥ
Ablativeśuklāmbaradharāt śuklāmbaradharābhyām śuklāmbaradharebhyaḥ
Genitiveśuklāmbaradharasya śuklāmbaradharayoḥ śuklāmbaradharāṇām
Locativeśuklāmbaradhare śuklāmbaradharayoḥ śuklāmbaradhareṣu

Compound śuklāmbaradhara -

Adverb -śuklāmbaradharam -śuklāmbaradharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria