Declension table of ?śuklāmbaradhara

Deva

MasculineSingularDualPlural
Nominativeśuklāmbaradharaḥ śuklāmbaradharau śuklāmbaradharāḥ
Vocativeśuklāmbaradhara śuklāmbaradharau śuklāmbaradharāḥ
Accusativeśuklāmbaradharam śuklāmbaradharau śuklāmbaradharān
Instrumentalśuklāmbaradhareṇa śuklāmbaradharābhyām śuklāmbaradharaiḥ śuklāmbaradharebhiḥ
Dativeśuklāmbaradharāya śuklāmbaradharābhyām śuklāmbaradharebhyaḥ
Ablativeśuklāmbaradharāt śuklāmbaradharābhyām śuklāmbaradharebhyaḥ
Genitiveśuklāmbaradharasya śuklāmbaradharayoḥ śuklāmbaradharāṇām
Locativeśuklāmbaradhare śuklāmbaradharayoḥ śuklāmbaradhareṣu

Compound śuklāmbaradhara -

Adverb -śuklāmbaradharam -śuklāmbaradharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria