Declension table of ?śuklāmbara

Deva

MasculineSingularDualPlural
Nominativeśuklāmbaraḥ śuklāmbarau śuklāmbarāḥ
Vocativeśuklāmbara śuklāmbarau śuklāmbarāḥ
Accusativeśuklāmbaram śuklāmbarau śuklāmbarān
Instrumentalśuklāmbareṇa śuklāmbarābhyām śuklāmbaraiḥ śuklāmbarebhiḥ
Dativeśuklāmbarāya śuklāmbarābhyām śuklāmbarebhyaḥ
Ablativeśuklāmbarāt śuklāmbarābhyām śuklāmbarebhyaḥ
Genitiveśuklāmbarasya śuklāmbarayoḥ śuklāmbarāṇām
Locativeśuklāmbare śuklāmbarayoḥ śuklāmbareṣu

Compound śuklāmbara -

Adverb -śuklāmbaram -śuklāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria