Declension table of ?śuklāguru

Deva

NeuterSingularDualPlural
Nominativeśuklāguru śuklāguruṇī śuklāgurūṇi
Vocativeśuklāguru śuklāguruṇī śuklāgurūṇi
Accusativeśuklāguru śuklāguruṇī śuklāgurūṇi
Instrumentalśuklāguruṇā śuklāgurubhyām śuklāgurubhiḥ
Dativeśuklāguruṇe śuklāgurubhyām śuklāgurubhyaḥ
Ablativeśuklāguruṇaḥ śuklāgurubhyām śuklāgurubhyaḥ
Genitiveśuklāguruṇaḥ śuklāguruṇoḥ śuklāgurūṇām
Locativeśuklāguruṇi śuklāguruṇoḥ śuklāguruṣu

Compound śuklāguru -

Adverb -śuklāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria