Declension table of ?śuklāṅgī

Deva

FeminineSingularDualPlural
Nominativeśuklāṅgī śuklāṅgyau śuklāṅgyaḥ
Vocativeśuklāṅgi śuklāṅgyau śuklāṅgyaḥ
Accusativeśuklāṅgīm śuklāṅgyau śuklāṅgīḥ
Instrumentalśuklāṅgyā śuklāṅgībhyām śuklāṅgībhiḥ
Dativeśuklāṅgyai śuklāṅgībhyām śuklāṅgībhyaḥ
Ablativeśuklāṅgyāḥ śuklāṅgībhyām śuklāṅgībhyaḥ
Genitiveśuklāṅgyāḥ śuklāṅgyoḥ śuklāṅgīnām
Locativeśuklāṅgyām śuklāṅgyoḥ śuklāṅgīṣu

Compound śuklāṅgi - śuklāṅgī -

Adverb -śuklāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria