Declension table of ?śuklāṅga

Deva

MasculineSingularDualPlural
Nominativeśuklāṅgaḥ śuklāṅgau śuklāṅgāḥ
Vocativeśuklāṅga śuklāṅgau śuklāṅgāḥ
Accusativeśuklāṅgam śuklāṅgau śuklāṅgān
Instrumentalśuklāṅgena śuklāṅgābhyām śuklāṅgaiḥ śuklāṅgebhiḥ
Dativeśuklāṅgāya śuklāṅgābhyām śuklāṅgebhyaḥ
Ablativeśuklāṅgāt śuklāṅgābhyām śuklāṅgebhyaḥ
Genitiveśuklāṅgasya śuklāṅgayoḥ śuklāṅgānām
Locativeśuklāṅge śuklāṅgayoḥ śuklāṅgeṣu

Compound śuklāṅga -

Adverb -śuklāṅgam -śuklāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria