Declension table of ?śuklācāra

Deva

NeuterSingularDualPlural
Nominativeśuklācāram śuklācāre śuklācārāṇi
Vocativeśuklācāra śuklācāre śuklācārāṇi
Accusativeśuklācāram śuklācāre śuklācārāṇi
Instrumentalśuklācāreṇa śuklācārābhyām śuklācāraiḥ
Dativeśuklācārāya śuklācārābhyām śuklācārebhyaḥ
Ablativeśuklācārāt śuklācārābhyām śuklācārebhyaḥ
Genitiveśuklācārasya śuklācārayoḥ śuklācārāṇām
Locativeśuklācāre śuklācārayoḥ śuklācāreṣu

Compound śuklācāra -

Adverb -śuklācāram -śuklācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria