Declension table of ?śuklācāra

Deva

MasculineSingularDualPlural
Nominativeśuklācāraḥ śuklācārau śuklācārāḥ
Vocativeśuklācāra śuklācārau śuklācārāḥ
Accusativeśuklācāram śuklācārau śuklācārān
Instrumentalśuklācāreṇa śuklācārābhyām śuklācāraiḥ śuklācārebhiḥ
Dativeśuklācārāya śuklācārābhyām śuklācārebhyaḥ
Ablativeśuklācārāt śuklācārābhyām śuklācārebhyaḥ
Genitiveśuklācārasya śuklācārayoḥ śuklācārāṇām
Locativeśuklācāre śuklācārayoḥ śuklācāreṣu

Compound śuklācāra -

Adverb -śuklācāram -śuklācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria