Declension table of ?śuklābhijātīya

Deva

NeuterSingularDualPlural
Nominativeśuklābhijātīyam śuklābhijātīye śuklābhijātīyāni
Vocativeśuklābhijātīya śuklābhijātīye śuklābhijātīyāni
Accusativeśuklābhijātīyam śuklābhijātīye śuklābhijātīyāni
Instrumentalśuklābhijātīyena śuklābhijātīyābhyām śuklābhijātīyaiḥ
Dativeśuklābhijātīyāya śuklābhijātīyābhyām śuklābhijātīyebhyaḥ
Ablativeśuklābhijātīyāt śuklābhijātīyābhyām śuklābhijātīyebhyaḥ
Genitiveśuklābhijātīyasya śuklābhijātīyayoḥ śuklābhijātīyānām
Locativeśuklābhijātīye śuklābhijātīyayoḥ śuklābhijātīyeṣu

Compound śuklābhijātīya -

Adverb -śuklābhijātīyam -śuklābhijātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria