Declension table of ?śukeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeśukeśvaratīrtham śukeśvaratīrthe śukeśvaratīrthāni
Vocativeśukeśvaratīrtha śukeśvaratīrthe śukeśvaratīrthāni
Accusativeśukeśvaratīrtham śukeśvaratīrthe śukeśvaratīrthāni
Instrumentalśukeśvaratīrthena śukeśvaratīrthābhyām śukeśvaratīrthaiḥ
Dativeśukeśvaratīrthāya śukeśvaratīrthābhyām śukeśvaratīrthebhyaḥ
Ablativeśukeśvaratīrthāt śukeśvaratīrthābhyām śukeśvaratīrthebhyaḥ
Genitiveśukeśvaratīrthasya śukeśvaratīrthayoḥ śukeśvaratīrthānām
Locativeśukeśvaratīrthe śukeśvaratīrthayoḥ śukeśvaratīrtheṣu

Compound śukeśvaratīrtha -

Adverb -śukeśvaratīrtham -śukeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria