Declension table of ?śukavāc

Deva

NeuterSingularDualPlural
Nominativeśukavāk śukavācī śukavāñci
Vocativeśukavāk śukavācī śukavāñci
Accusativeśukavāñcam śukavācī śukavāñci
Instrumentalśukavācā śukavāgbhyām śukavāgbhiḥ
Dativeśukavāce śukavāgbhyām śukavāgbhyaḥ
Ablativeśukavācaḥ śukavāgbhyām śukavāgbhyaḥ
Genitiveśukavācaḥ śukavācoḥ śukavācām
Locativeśukavāci śukavācoḥ śukavākṣu

Compound śukavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria