Declension table of ?śukavāc

Deva

MasculineSingularDualPlural
Nominativeśukavāk śukavācau śukavācaḥ
Vocativeśukavāk śukavācau śukavācaḥ
Accusativeśukavācam śukavācau śukavācaḥ
Instrumentalśukavācā śukavāgbhyām śukavāgbhiḥ
Dativeśukavāce śukavāgbhyām śukavāgbhyaḥ
Ablativeśukavācaḥ śukavāgbhyām śukavāgbhyaḥ
Genitiveśukavācaḥ śukavācoḥ śukavācām
Locativeśukavāci śukavācoḥ śukavākṣu

Compound śukavāk -

Adverb -śukavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria