Declension table of ?śukatva

Deva

NeuterSingularDualPlural
Nominativeśukatvam śukatve śukatvāni
Vocativeśukatva śukatve śukatvāni
Accusativeśukatvam śukatve śukatvāni
Instrumentalśukatvena śukatvābhyām śukatvaiḥ
Dativeśukatvāya śukatvābhyām śukatvebhyaḥ
Ablativeśukatvāt śukatvābhyām śukatvebhyaḥ
Genitiveśukatvasya śukatvayoḥ śukatvānām
Locativeśukatve śukatvayoḥ śukatveṣu

Compound śukatva -

Adverb -śukatvam -śukatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria