Declension table of ?śukatātparyaratnāvali

Deva

FeminineSingularDualPlural
Nominativeśukatātparyaratnāvaliḥ śukatātparyaratnāvalī śukatātparyaratnāvalayaḥ
Vocativeśukatātparyaratnāvale śukatātparyaratnāvalī śukatātparyaratnāvalayaḥ
Accusativeśukatātparyaratnāvalim śukatātparyaratnāvalī śukatātparyaratnāvalīḥ
Instrumentalśukatātparyaratnāvalyā śukatātparyaratnāvalibhyām śukatātparyaratnāvalibhiḥ
Dativeśukatātparyaratnāvalyai śukatātparyaratnāvalaye śukatātparyaratnāvalibhyām śukatātparyaratnāvalibhyaḥ
Ablativeśukatātparyaratnāvalyāḥ śukatātparyaratnāvaleḥ śukatātparyaratnāvalibhyām śukatātparyaratnāvalibhyaḥ
Genitiveśukatātparyaratnāvalyāḥ śukatātparyaratnāvaleḥ śukatātparyaratnāvalyoḥ śukatātparyaratnāvalīnām
Locativeśukatātparyaratnāvalyām śukatātparyaratnāvalau śukatātparyaratnāvalyoḥ śukatātparyaratnāvaliṣu

Compound śukatātparyaratnāvali -

Adverb -śukatātparyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria