Declension table of ?śukatā

Deva

FeminineSingularDualPlural
Nominativeśukatā śukate śukatāḥ
Vocativeśukate śukate śukatāḥ
Accusativeśukatām śukate śukatāḥ
Instrumentalśukatayā śukatābhyām śukatābhiḥ
Dativeśukatāyai śukatābhyām śukatābhyaḥ
Ablativeśukatāyāḥ śukatābhyām śukatābhyaḥ
Genitiveśukatāyāḥ śukatayoḥ śukatānām
Locativeśukatāyām śukatayoḥ śukatāsu

Adverb -śukatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria