Declension table of śukasaptati

Deva

FeminineSingularDualPlural
Nominativeśukasaptatiḥ śukasaptatī śukasaptatayaḥ
Vocativeśukasaptate śukasaptatī śukasaptatayaḥ
Accusativeśukasaptatim śukasaptatī śukasaptatīḥ
Instrumentalśukasaptatyā śukasaptatibhyām śukasaptatibhiḥ
Dativeśukasaptatyai śukasaptataye śukasaptatibhyām śukasaptatibhyaḥ
Ablativeśukasaptatyāḥ śukasaptateḥ śukasaptatibhyām śukasaptatibhyaḥ
Genitiveśukasaptatyāḥ śukasaptateḥ śukasaptatyoḥ śukasaptatīnām
Locativeśukasaptatyām śukasaptatau śukasaptatyoḥ śukasaptatiṣu

Compound śukasaptati -

Adverb -śukasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria