Declension table of ?śukasandeśavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśukasandeśavyākhyā śukasandeśavyākhye śukasandeśavyākhyāḥ
Vocativeśukasandeśavyākhye śukasandeśavyākhye śukasandeśavyākhyāḥ
Accusativeśukasandeśavyākhyām śukasandeśavyākhye śukasandeśavyākhyāḥ
Instrumentalśukasandeśavyākhyayā śukasandeśavyākhyābhyām śukasandeśavyākhyābhiḥ
Dativeśukasandeśavyākhyāyai śukasandeśavyākhyābhyām śukasandeśavyākhyābhyaḥ
Ablativeśukasandeśavyākhyāyāḥ śukasandeśavyākhyābhyām śukasandeśavyākhyābhyaḥ
Genitiveśukasandeśavyākhyāyāḥ śukasandeśavyākhyayoḥ śukasandeśavyākhyānām
Locativeśukasandeśavyākhyāyām śukasandeśavyākhyayoḥ śukasandeśavyākhyāsu

Adverb -śukasandeśavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria