Declension table of ?śukapuṣpa

Deva

NeuterSingularDualPlural
Nominativeśukapuṣpam śukapuṣpe śukapuṣpāṇi
Vocativeśukapuṣpa śukapuṣpe śukapuṣpāṇi
Accusativeśukapuṣpam śukapuṣpe śukapuṣpāṇi
Instrumentalśukapuṣpeṇa śukapuṣpābhyām śukapuṣpaiḥ
Dativeśukapuṣpāya śukapuṣpābhyām śukapuṣpebhyaḥ
Ablativeśukapuṣpāt śukapuṣpābhyām śukapuṣpebhyaḥ
Genitiveśukapuṣpasya śukapuṣpayoḥ śukapuṣpāṇām
Locativeśukapuṣpe śukapuṣpayoḥ śukapuṣpeṣu

Compound śukapuṣpa -

Adverb -śukapuṣpam -śukapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria