Declension table of ?śukapraśnasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśukapraśnasaṃhitā śukapraśnasaṃhite śukapraśnasaṃhitāḥ
Vocativeśukapraśnasaṃhite śukapraśnasaṃhite śukapraśnasaṃhitāḥ
Accusativeśukapraśnasaṃhitām śukapraśnasaṃhite śukapraśnasaṃhitāḥ
Instrumentalśukapraśnasaṃhitayā śukapraśnasaṃhitābhyām śukapraśnasaṃhitābhiḥ
Dativeśukapraśnasaṃhitāyai śukapraśnasaṃhitābhyām śukapraśnasaṃhitābhyaḥ
Ablativeśukapraśnasaṃhitāyāḥ śukapraśnasaṃhitābhyām śukapraśnasaṃhitābhyaḥ
Genitiveśukapraśnasaṃhitāyāḥ śukapraśnasaṃhitayoḥ śukapraśnasaṃhitānām
Locativeśukapraśnasaṃhitāyām śukapraśnasaṃhitayoḥ śukapraśnasaṃhitāsu

Adverb -śukapraśnasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria