Declension table of ?śukapakṣīyavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśukapakṣīyavyākhyā śukapakṣīyavyākhye śukapakṣīyavyākhyāḥ
Vocativeśukapakṣīyavyākhye śukapakṣīyavyākhye śukapakṣīyavyākhyāḥ
Accusativeśukapakṣīyavyākhyām śukapakṣīyavyākhye śukapakṣīyavyākhyāḥ
Instrumentalśukapakṣīyavyākhyayā śukapakṣīyavyākhyābhyām śukapakṣīyavyākhyābhiḥ
Dativeśukapakṣīyavyākhyāyai śukapakṣīyavyākhyābhyām śukapakṣīyavyākhyābhyaḥ
Ablativeśukapakṣīyavyākhyāyāḥ śukapakṣīyavyākhyābhyām śukapakṣīyavyākhyābhyaḥ
Genitiveśukapakṣīyavyākhyāyāḥ śukapakṣīyavyākhyayoḥ śukapakṣīyavyākhyāṇām
Locativeśukapakṣīyavyākhyāyām śukapakṣīyavyākhyayoḥ śukapakṣīyavyākhyāsu

Adverb -śukapakṣīyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria