Declension table of ?śukapakṣīya

Deva

NeuterSingularDualPlural
Nominativeśukapakṣīyam śukapakṣīye śukapakṣīyāṇi
Vocativeśukapakṣīya śukapakṣīye śukapakṣīyāṇi
Accusativeśukapakṣīyam śukapakṣīye śukapakṣīyāṇi
Instrumentalśukapakṣīyeṇa śukapakṣīyābhyām śukapakṣīyaiḥ
Dativeśukapakṣīyāya śukapakṣīyābhyām śukapakṣīyebhyaḥ
Ablativeśukapakṣīyāt śukapakṣīyābhyām śukapakṣīyebhyaḥ
Genitiveśukapakṣīyasya śukapakṣīyayoḥ śukapakṣīyāṇām
Locativeśukapakṣīye śukapakṣīyayoḥ śukapakṣīyeṣu

Compound śukapakṣīya -

Adverb -śukapakṣīyam -śukapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria