Declension table of śukanāsa

Deva

NeuterSingularDualPlural
Nominativeśukanāsam śukanāse śukanāsāni
Vocativeśukanāsa śukanāse śukanāsāni
Accusativeśukanāsam śukanāse śukanāsāni
Instrumentalśukanāsena śukanāsābhyām śukanāsaiḥ
Dativeśukanāsāya śukanāsābhyām śukanāsebhyaḥ
Ablativeśukanāsāt śukanāsābhyām śukanāsebhyaḥ
Genitiveśukanāsasya śukanāsayoḥ śukanāsānām
Locativeśukanāse śukanāsayoḥ śukanāseṣu

Compound śukanāsa -

Adverb -śukanāsam -śukanāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria