Declension table of ?śukacchada

Deva

NeuterSingularDualPlural
Nominativeśukacchadam śukacchade śukacchadāni
Vocativeśukacchada śukacchade śukacchadāni
Accusativeśukacchadam śukacchade śukacchadāni
Instrumentalśukacchadena śukacchadābhyām śukacchadaiḥ
Dativeśukacchadāya śukacchadābhyām śukacchadebhyaḥ
Ablativeśukacchadāt śukacchadābhyām śukacchadebhyaḥ
Genitiveśukacchadasya śukacchadayoḥ śukacchadānām
Locativeśukacchade śukacchadayoḥ śukacchadeṣu

Compound śukacchada -

Adverb -śukacchadam -śukacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria