Declension table of ?śukacchada

Deva

MasculineSingularDualPlural
Nominativeśukacchadaḥ śukacchadau śukacchadāḥ
Vocativeśukacchada śukacchadau śukacchadāḥ
Accusativeśukacchadam śukacchadau śukacchadān
Instrumentalśukacchadena śukacchadābhyām śukacchadaiḥ śukacchadebhiḥ
Dativeśukacchadāya śukacchadābhyām śukacchadebhyaḥ
Ablativeśukacchadāt śukacchadābhyām śukacchadebhyaḥ
Genitiveśukacchadasya śukacchadayoḥ śukacchadānām
Locativeśukacchade śukacchadayoḥ śukacchadeṣu

Compound śukacchada -

Adverb -śukacchadam -śukacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria