Declension table of ?śukabṛhatkathā

Deva

FeminineSingularDualPlural
Nominativeśukabṛhatkathā śukabṛhatkathe śukabṛhatkathāḥ
Vocativeśukabṛhatkathe śukabṛhatkathe śukabṛhatkathāḥ
Accusativeśukabṛhatkathām śukabṛhatkathe śukabṛhatkathāḥ
Instrumentalśukabṛhatkathayā śukabṛhatkathābhyām śukabṛhatkathābhiḥ
Dativeśukabṛhatkathāyai śukabṛhatkathābhyām śukabṛhatkathābhyaḥ
Ablativeśukabṛhatkathāyāḥ śukabṛhatkathābhyām śukabṛhatkathābhyaḥ
Genitiveśukabṛhatkathāyāḥ śukabṛhatkathayoḥ śukabṛhatkathānām
Locativeśukabṛhatkathāyām śukabṛhatkathayoḥ śukabṛhatkathāsu

Adverb -śukabṛhatkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria