Declension table of ?śukāyana

Deva

MasculineSingularDualPlural
Nominativeśukāyanaḥ śukāyanau śukāyanāḥ
Vocativeśukāyana śukāyanau śukāyanāḥ
Accusativeśukāyanam śukāyanau śukāyanān
Instrumentalśukāyanena śukāyanābhyām śukāyanaiḥ śukāyanebhiḥ
Dativeśukāyanāya śukāyanābhyām śukāyanebhyaḥ
Ablativeśukāyanāt śukāyanābhyām śukāyanebhyaḥ
Genitiveśukāyanasya śukāyanayoḥ śukāyanānām
Locativeśukāyane śukāyanayoḥ śukāyaneṣu

Compound śukāyana -

Adverb -śukāyanam -śukāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria