Declension table of ?śukānuśāsana

Deva

NeuterSingularDualPlural
Nominativeśukānuśāsanam śukānuśāsane śukānuśāsanāni
Vocativeśukānuśāsana śukānuśāsane śukānuśāsanāni
Accusativeśukānuśāsanam śukānuśāsane śukānuśāsanāni
Instrumentalśukānuśāsanena śukānuśāsanābhyām śukānuśāsanaiḥ
Dativeśukānuśāsanāya śukānuśāsanābhyām śukānuśāsanebhyaḥ
Ablativeśukānuśāsanāt śukānuśāsanābhyām śukānuśāsanebhyaḥ
Genitiveśukānuśāsanasya śukānuśāsanayoḥ śukānuśāsanānām
Locativeśukānuśāsane śukānuśāsanayoḥ śukānuśāsaneṣu

Compound śukānuśāsana -

Adverb -śukānuśāsanam -śukānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria