Declension table of ?śukānana

Deva

NeuterSingularDualPlural
Nominativeśukānanam śukānane śukānanāni
Vocativeśukānana śukānane śukānanāni
Accusativeśukānanam śukānane śukānanāni
Instrumentalśukānanena śukānanābhyām śukānanaiḥ
Dativeśukānanāya śukānanābhyām śukānanebhyaḥ
Ablativeśukānanāt śukānanābhyām śukānanebhyaḥ
Genitiveśukānanasya śukānanayoḥ śukānanānām
Locativeśukānane śukānanayoḥ śukānaneṣu

Compound śukānana -

Adverb -śukānanam -śukānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria